कञ्चक ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
कञ्चकः
कञ्चकौ
कञ्चकाः
സംബോധന
कञ्चक
कञ्चकौ
कञ्चकाः
ദ്വിതീയാ
कञ्चकम्
कञ्चकौ
कञ्चकान्
തൃതീയാ
कञ्चकेन
कञ्चकाभ्याम्
कञ्चकैः
ചതുർഥീ
कञ्चकाय
कञ्चकाभ्याम्
कञ्चकेभ्यः
പഞ്ചമീ
कञ्चकात् / कञ्चकाद्
कञ्चकाभ्याम्
कञ्चकेभ्यः
ഷഷ്ഠീ
कञ्चकस्य
कञ्चकयोः
कञ्चकानाम्
സപ്തമീ
कञ्चके
कञ्चकयोः
कञ्चकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
कञ्चकः
कञ्चकौ
कञ्चकाः
സംബോധന
कञ्चक
कञ्चकौ
कञ्चकाः
ദ്വിതീയാ
कञ्चकम्
कञ्चकौ
कञ्चकान्
തൃതീയാ
कञ्चकेन
कञ्चकाभ्याम्
कञ्चकैः
ചതുർഥീ
कञ्चकाय
कञ्चकाभ्याम्
कञ्चकेभ्यः
പഞ്ചമീ
कञ्चकात् / कञ्चकाद्
कञ्चकाभ्याम्
कञ्चकेभ्यः
ഷഷ്ഠീ
कञ्चकस्य
कञ्चकयोः
कञ्चकानाम्
സപ്തമീ
कञ्चके
कञ्चकयोः
कञ्चकेषु


മറ്റുള്ളവ