कज शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कजः
कजौ
कजाः
सम्बोधन
कज
कजौ
कजाः
द्वितीया
कजम्
कजौ
कजान्
तृतीया
कजेन
कजाभ्याम्
कजैः
चतुर्थी
कजाय
कजाभ्याम्
कजेभ्यः
पञ्चमी
कजात् / कजाद्
कजाभ्याम्
कजेभ्यः
षष्ठी
कजस्य
कजयोः
कजानाम्
सप्तमी
कजे
कजयोः
कजेषु
 
एक
द्वि
बहु
प्रथमा
कजः
कजौ
कजाः
सम्बोधन
कज
कजौ
कजाः
द्वितीया
कजम्
कजौ
कजान्
तृतीया
कजेन
कजाभ्याम्
कजैः
चतुर्थी
कजाय
कजाभ्याम्
कजेभ्यः
पञ्चमी
कजात् / कजाद्
कजाभ्याम्
कजेभ्यः
षष्ठी
कजस्य
कजयोः
कजानाम्
सप्तमी
कजे
कजयोः
कजेषु


अन्याः