कजनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कजनीयः
कजनीयौ
कजनीयाः
सम्बोधन
कजनीय
कजनीयौ
कजनीयाः
द्वितीया
कजनीयम्
कजनीयौ
कजनीयान्
तृतीया
कजनीयेन
कजनीयाभ्याम्
कजनीयैः
चतुर्थी
कजनीयाय
कजनीयाभ्याम्
कजनीयेभ्यः
पञ्चमी
कजनीयात् / कजनीयाद्
कजनीयाभ्याम्
कजनीयेभ्यः
षष्ठी
कजनीयस्य
कजनीययोः
कजनीयानाम्
सप्तमी
कजनीये
कजनीययोः
कजनीयेषु
 
एक
द्वि
बहु
प्रथमा
कजनीयः
कजनीयौ
कजनीयाः
सम्बोधन
कजनीय
कजनीयौ
कजनीयाः
द्वितीया
कजनीयम्
कजनीयौ
कजनीयान्
तृतीया
कजनीयेन
कजनीयाभ्याम्
कजनीयैः
चतुर्थी
कजनीयाय
कजनीयाभ्याम्
कजनीयेभ्यः
पञ्चमी
कजनीयात् / कजनीयाद्
कजनीयाभ्याम्
कजनीयेभ्यः
षष्ठी
कजनीयस्य
कजनीययोः
कजनीयानाम्
सप्तमी
कजनीये
कजनीययोः
कजनीयेषु


अन्याः