कच् + यङ्लुक् + सन् Dhatu Roop - कचँ बन्धने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्
लट् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लिट् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लुट् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लृट् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लोट् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लङ् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
विधिलिङ् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
आशीर्लिङ् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लुङ् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लृङ् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लट् लकारः
एक
द्वि
बहु
प्रथम
चाकचिष्यते
चाकचिष्येते
चाकचिष्यन्ते
मध्यम
चाकचिष्यसे
चाकचिष्येथे
चाकचिष्यध्वे
उत्तम
चाकचिष्ये
चाकचिष्यावहे
चाकचिष्यामहे
लिट् लकारः
एक
द्वि
बहु
प्रथम
चाकचिषाञ्चक्रे / चाकचिषांचक्रे / चाकचिषाम्बभूवे / चाकचिषांबभूवे / चाकचिषामाहे
चाकचिषाञ्चक्राते / चाकचिषांचक्राते / चाकचिषाम्बभूवाते / चाकचिषांबभूवाते / चाकचिषामासाते
चाकचिषाञ्चक्रिरे / चाकचिषांचक्रिरे / चाकचिषाम्बभूविरे / चाकचिषांबभूविरे / चाकचिषामासिरे
मध्यम
चाकचिषाञ्चकृषे / चाकचिषांचकृषे / चाकचिषाम्बभूविषे / चाकचिषांबभूविषे / चाकचिषामासिषे
चाकचिषाञ्चक्राथे / चाकचिषांचक्राथे / चाकचिषाम्बभूवाथे / चाकचिषांबभूवाथे / चाकचिषामासाथे
चाकचिषाञ्चकृढ्वे / चाकचिषांचकृढ्वे / चाकचिषाम्बभूविध्वे / चाकचिषांबभूविध्वे / चाकचिषाम्बभूविढ्वे / चाकचिषांबभूविढ्वे / चाकचिषामासिध्वे
उत्तम
चाकचिषाञ्चक्रे / चाकचिषांचक्रे / चाकचिषाम्बभूवे / चाकचिषांबभूवे / चाकचिषामाहे
चाकचिषाञ्चकृवहे / चाकचिषांचकृवहे / चाकचिषाम्बभूविवहे / चाकचिषांबभूविवहे / चाकचिषामासिवहे
चाकचिषाञ्चकृमहे / चाकचिषांचकृमहे / चाकचिषाम्बभूविमहे / चाकचिषांबभूविमहे / चाकचिषामासिमहे
लुट् लकारः
एक
द्वि
बहु
प्रथम
चाकचिषिता
चाकचिषितारौ
चाकचिषितारः
मध्यम
चाकचिषितासे
चाकचिषितासाथे
चाकचिषिताध्वे
उत्तम
चाकचिषिताहे
चाकचिषितास्वहे
चाकचिषितास्महे
लृट् लकारः
एक
द्वि
बहु
प्रथम
चाकचिषिष्यते
चाकचिषिष्येते
चाकचिषिष्यन्ते
मध्यम
चाकचिषिष्यसे
चाकचिषिष्येथे
चाकचिषिष्यध्वे
उत्तम
चाकचिषिष्ये
चाकचिषिष्यावहे
चाकचिषिष्यामहे
लोट् लकारः
एक
द्वि
बहु
प्रथम
चाकचिष्यताम्
चाकचिष्येताम्
चाकचिष्यन्ताम्
मध्यम
चाकचिष्यस्व
चाकचिष्येथाम्
चाकचिष्यध्वम्
उत्तम
चाकचिष्यै
चाकचिष्यावहै
चाकचिष्यामहै
लङ् लकारः
एक
द्वि
बहु
प्रथम
अचाकचिष्यत
अचाकचिष्येताम्
अचाकचिष्यन्त
मध्यम
अचाकचिष्यथाः
अचाकचिष्येथाम्
अचाकचिष्यध्वम्
उत्तम
अचाकचिष्ये
अचाकचिष्यावहि
अचाकचिष्यामहि
विधिलिङ् लकारः
एक
द्वि
बहु
प्रथम
चाकचिष्येत
चाकचिष्येयाताम्
चाकचिष्येरन्
मध्यम
चाकचिष्येथाः
चाकचिष्येयाथाम्
चाकचिष्येध्वम्
उत्तम
चाकचिष्येय
चाकचिष्येवहि
चाकचिष्येमहि
आशीर्लिङ् लकारः
एक
द्वि
बहु
प्रथम
चाकचिषिषीष्ट
चाकचिषिषीयास्ताम्
चाकचिषिषीरन्
मध्यम
चाकचिषिषीष्ठाः
चाकचिषिषीयास्थाम्
चाकचिषिषीध्वम्
उत्तम
चाकचिषिषीय
चाकचिषिषीवहि
चाकचिषिषीमहि
लुङ् लकारः
एक
द्वि
बहु
प्रथम
अचाकचिषि
अचाकचिषिषाताम्
अचाकचिषिषत
मध्यम
अचाकचिषिष्ठाः
अचाकचिषिषाथाम्
अचाकचिषिढ्वम्
उत्तम
अचाकचिषिषि
अचाकचिषिष्वहि
अचाकचिषिष्महि
लृङ् लकारः
एक
द्वि
बहु
प्रथम
अचाकचिषिष्यत
अचाकचिषिष्येताम्
अचाकचिषिष्यन्त
मध्यम
अचाकचिषिष्यथाः
अचाकचिषिष्येथाम्
अचाकचिषिष्यध्वम्
उत्तम
अचाकचिषिष्ये
अचाकचिषिष्यावहि
अचाकचिषिष्यामहि