कचितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कचितव्यः
कचितव्यौ
कचितव्याः
सम्बोधन
कचितव्य
कचितव्यौ
कचितव्याः
द्वितीया
कचितव्यम्
कचितव्यौ
कचितव्यान्
तृतीया
कचितव्येन
कचितव्याभ्याम्
कचितव्यैः
चतुर्थी
कचितव्याय
कचितव्याभ्याम्
कचितव्येभ्यः
पञ्चमी
कचितव्यात् / कचितव्याद्
कचितव्याभ्याम्
कचितव्येभ्यः
षष्ठी
कचितव्यस्य
कचितव्ययोः
कचितव्यानाम्
सप्तमी
कचितव्ये
कचितव्ययोः
कचितव्येषु
 
एक
द्वि
बहु
प्रथमा
कचितव्यः
कचितव्यौ
कचितव्याः
सम्बोधन
कचितव्य
कचितव्यौ
कचितव्याः
द्वितीया
कचितव्यम्
कचितव्यौ
कचितव्यान्
तृतीया
कचितव्येन
कचितव्याभ्याम्
कचितव्यैः
चतुर्थी
कचितव्याय
कचितव्याभ्याम्
कचितव्येभ्यः
पञ्चमी
कचितव्यात् / कचितव्याद्
कचितव्याभ्याम्
कचितव्येभ्यः
षष्ठी
कचितव्यस्य
कचितव्ययोः
कचितव्यानाम्
सप्तमी
कचितव्ये
कचितव्ययोः
कचितव्येषु


अन्याः