कचमान ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
कचमानः
कचमानौ
कचमानाः
സംബോധന
कचमान
कचमानौ
कचमानाः
ദ്വിതീയാ
कचमानम्
कचमानौ
कचमानान्
തൃതീയാ
कचमानेन
कचमानाभ्याम्
कचमानैः
ചതുർഥീ
कचमानाय
कचमानाभ्याम्
कचमानेभ्यः
പഞ്ചമീ
कचमानात् / कचमानाद्
कचमानाभ्याम्
कचमानेभ्यः
ഷഷ്ഠീ
कचमानस्य
कचमानयोः
कचमानानाम्
സപ്തമീ
कचमाने
कचमानयोः
कचमानेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
कचमानः
कचमानौ
कचमानाः
സംബോധന
कचमान
कचमानौ
कचमानाः
ദ്വിതീയാ
कचमानम्
कचमानौ
कचमानान्
തൃതീയാ
कचमानेन
कचमानाभ्याम्
कचमानैः
ചതുർഥീ
कचमानाय
कचमानाभ्याम्
कचमानेभ्यः
പഞ്ചമീ
कचमानात् / कचमानाद्
कचमानाभ्याम्
कचमानेभ्यः
ഷഷ്ഠീ
कचमानस्य
कचमानयोः
कचमानानाम्
സപ്തമീ
कचमाने
कचमानयोः
कचमानेषु


മറ്റുള്ളവ