कचमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कचमानः
कचमानौ
कचमानाः
सम्बोधन
कचमान
कचमानौ
कचमानाः
द्वितीया
कचमानम्
कचमानौ
कचमानान्
तृतीया
कचमानेन
कचमानाभ्याम्
कचमानैः
चतुर्थी
कचमानाय
कचमानाभ्याम्
कचमानेभ्यः
पञ्चमी
कचमानात् / कचमानाद्
कचमानाभ्याम्
कचमानेभ्यः
षष्ठी
कचमानस्य
कचमानयोः
कचमानानाम्
सप्तमी
कचमाने
कचमानयोः
कचमानेषु
 
एक
द्वि
बहु
प्रथमा
कचमानः
कचमानौ
कचमानाः
सम्बोधन
कचमान
कचमानौ
कचमानाः
द्वितीया
कचमानम्
कचमानौ
कचमानान्
तृतीया
कचमानेन
कचमानाभ्याम्
कचमानैः
चतुर्थी
कचमानाय
कचमानाभ्याम्
कचमानेभ्यः
पञ्चमी
कचमानात् / कचमानाद्
कचमानाभ्याम्
कचमानेभ्यः
षष्ठी
कचमानस्य
कचमानयोः
कचमानानाम्
सप्तमी
कचमाने
कचमानयोः
कचमानेषु


अन्याः