कखित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कखितः
कखितौ
कखिताः
सम्बोधन
कखित
कखितौ
कखिताः
द्वितीया
कखितम्
कखितौ
कखितान्
तृतीया
कखितेन
कखिताभ्याम्
कखितैः
चतुर्थी
कखिताय
कखिताभ्याम्
कखितेभ्यः
पञ्चमी
कखितात् / कखिताद्
कखिताभ्याम्
कखितेभ्यः
षष्ठी
कखितस्य
कखितयोः
कखितानाम्
सप्तमी
कखिते
कखितयोः
कखितेषु
 
एक
द्वि
बहु
प्रथमा
कखितः
कखितौ
कखिताः
सम्बोधन
कखित
कखितौ
कखिताः
द्वितीया
कखितम्
कखितौ
कखितान्
तृतीया
कखितेन
कखिताभ्याम्
कखितैः
चतुर्थी
कखिताय
कखिताभ्याम्
कखितेभ्यः
पञ्चमी
कखितात् / कखिताद्
कखिताभ्याम्
कखितेभ्यः
षष्ठी
कखितस्य
कखितयोः
कखितानाम्
सप्तमी
कखिते
कखितयोः
कखितेषु


अन्याः