ककुत्स्थ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ककुत्स्थः
ककुत्स्थौ
ककुत्स्थाः
सम्बोधन
ककुत्स्थ
ककुत्स्थौ
ककुत्स्थाः
द्वितीया
ककुत्स्थम्
ककुत्स्थौ
ककुत्स्थान्
तृतीया
ककुत्स्थेन
ककुत्स्थाभ्याम्
ककुत्स्थैः
चतुर्थी
ककुत्स्थाय
ककुत्स्थाभ्याम्
ककुत्स्थेभ्यः
पञ्चमी
ककुत्स्थात् / ककुत्स्थाद्
ककुत्स्थाभ्याम्
ककुत्स्थेभ्यः
षष्ठी
ककुत्स्थस्य
ककुत्स्थयोः
ककुत्स्थानाम्
सप्तमी
ककुत्स्थे
ककुत्स्थयोः
ककुत्स्थेषु
 
एक
द्वि
बहु
प्रथमा
ककुत्स्थः
ककुत्स्थौ
ककुत्स्थाः
सम्बोधन
ककुत्स्थ
ककुत्स्थौ
ककुत्स्थाः
द्वितीया
ककुत्स्थम्
ककुत्स्थौ
ककुत्स्थान्
तृतीया
ककुत्स्थेन
ककुत्स्थाभ्याम्
ककुत्स्थैः
चतुर्थी
ककुत्स्थाय
ककुत्स्थाभ्याम्
ककुत्स्थेभ्यः
पञ्चमी
ककुत्स्थात् / ककुत्स्थाद्
ककुत्स्थाभ्याम्
ककुत्स्थेभ्यः
षष्ठी
ककुत्स्थस्य
ककुत्स्थयोः
ककुत्स्थानाम्
सप्तमी
ककुत्स्थे
ककुत्स्थयोः
ककुत्स्थेषु