ककितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ककितव्यः
ककितव्यौ
ककितव्याः
सम्बोधन
ककितव्य
ककितव्यौ
ककितव्याः
द्वितीया
ककितव्यम्
ककितव्यौ
ककितव्यान्
तृतीया
ककितव्येन
ककितव्याभ्याम्
ककितव्यैः
चतुर्थी
ककितव्याय
ककितव्याभ्याम्
ककितव्येभ्यः
पञ्चमी
ककितव्यात् / ककितव्याद्
ककितव्याभ्याम्
ककितव्येभ्यः
षष्ठी
ककितव्यस्य
ककितव्ययोः
ककितव्यानाम्
सप्तमी
ककितव्ये
ककितव्ययोः
ककितव्येषु
 
एक
द्वि
बहु
प्रथमा
ककितव्यः
ककितव्यौ
ककितव्याः
सम्बोधन
ककितव्य
ककितव्यौ
ककितव्याः
द्वितीया
ककितव्यम्
ककितव्यौ
ककितव्यान्
तृतीया
ककितव्येन
ककितव्याभ्याम्
ककितव्यैः
चतुर्थी
ककितव्याय
ककितव्याभ्याम्
ककितव्येभ्यः
पञ्चमी
ककितव्यात् / ककितव्याद्
ककितव्याभ्याम्
ककितव्येभ्यः
षष्ठी
ककितव्यस्य
ककितव्ययोः
ककितव्यानाम्
सप्तमी
ककितव्ये
ककितव्ययोः
ककितव्येषु


अन्याः