कंसनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कंसनीयः
कंसनीयौ
कंसनीयाः
सम्बोधन
कंसनीय
कंसनीयौ
कंसनीयाः
द्वितीया
कंसनीयम्
कंसनीयौ
कंसनीयान्
तृतीया
कंसनीयेन
कंसनीयाभ्याम्
कंसनीयैः
चतुर्थी
कंसनीयाय
कंसनीयाभ्याम्
कंसनीयेभ्यः
पञ्चमी
कंसनीयात् / कंसनीयाद्
कंसनीयाभ्याम्
कंसनीयेभ्यः
षष्ठी
कंसनीयस्य
कंसनीययोः
कंसनीयानाम्
सप्तमी
कंसनीये
कंसनीययोः
कंसनीयेषु
 
एक
द्वि
बहु
प्रथमा
कंसनीयः
कंसनीयौ
कंसनीयाः
सम्बोधन
कंसनीय
कंसनीयौ
कंसनीयाः
द्वितीया
कंसनीयम्
कंसनीयौ
कंसनीयान्
तृतीया
कंसनीयेन
कंसनीयाभ्याम्
कंसनीयैः
चतुर्थी
कंसनीयाय
कंसनीयाभ्याम्
कंसनीयेभ्यः
पञ्चमी
कंसनीयात् / कंसनीयाद्
कंसनीयाभ्याम्
कंसनीयेभ्यः
षष्ठी
कंसनीयस्य
कंसनीययोः
कंसनीयानाम्
सप्तमी
कंसनीये
कंसनीययोः
कंसनीयेषु


अन्याः