औपराजिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
औपराजिकः
औपराजिकौ
औपराजिकाः
सम्बोधन
औपराजिक
औपराजिकौ
औपराजिकाः
द्वितीया
औपराजिकम्
औपराजिकौ
औपराजिकान्
तृतीया
औपराजिकेन
औपराजिकाभ्याम्
औपराजिकैः
चतुर्थी
औपराजिकाय
औपराजिकाभ्याम्
औपराजिकेभ्यः
पञ्चमी
औपराजिकात् / औपराजिकाद्
औपराजिकाभ्याम्
औपराजिकेभ्यः
षष्ठी
औपराजिकस्य
औपराजिकयोः
औपराजिकानाम्
सप्तमी
औपराजिके
औपराजिकयोः
औपराजिकेषु
 
एक
द्वि
बहु
प्रथमा
औपराजिकः
औपराजिकौ
औपराजिकाः
सम्बोधन
औपराजिक
औपराजिकौ
औपराजिकाः
द्वितीया
औपराजिकम्
औपराजिकौ
औपराजिकान्
तृतीया
औपराजिकेन
औपराजिकाभ्याम्
औपराजिकैः
चतुर्थी
औपराजिकाय
औपराजिकाभ्याम्
औपराजिकेभ्यः
पञ्चमी
औपराजिकात् / औपराजिकाद्
औपराजिकाभ्याम्
औपराजिकेभ्यः
षष्ठी
औपराजिकस्य
औपराजिकयोः
औपराजिकानाम्
सप्तमी
औपराजिके
औपराजिकयोः
औपराजिकेषु


अन्याः