औपमन्यव शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
औपमन्यवः
औपमन्यवौ
औपमन्यवाः
सम्बोधन
औपमन्यव
औपमन्यवौ
औपमन्यवाः
द्वितीया
औपमन्यवम्
औपमन्यवौ
औपमन्यवान्
तृतीया
औपमन्यवेन
औपमन्यवाभ्याम्
औपमन्यवैः
चतुर्थी
औपमन्यवाय
औपमन्यवाभ्याम्
औपमन्यवेभ्यः
पञ्चमी
औपमन्यवात् / औपमन्यवाद्
औपमन्यवाभ्याम्
औपमन्यवेभ्यः
षष्ठी
औपमन्यवस्य
औपमन्यवयोः
औपमन्यवानाम्
सप्तमी
औपमन्यवे
औपमन्यवयोः
औपमन्यवेषु
 
एक
द्वि
बहु
प्रथमा
औपमन्यवः
औपमन्यवौ
औपमन्यवाः
सम्बोधन
औपमन्यव
औपमन्यवौ
औपमन्यवाः
द्वितीया
औपमन्यवम्
औपमन्यवौ
औपमन्यवान्
तृतीया
औपमन्यवेन
औपमन्यवाभ्याम्
औपमन्यवैः
चतुर्थी
औपमन्यवाय
औपमन्यवाभ्याम्
औपमन्यवेभ्यः
पञ्चमी
औपमन्यवात् / औपमन्यवाद्
औपमन्यवाभ्याम्
औपमन्यवेभ्यः
षष्ठी
औपमन्यवस्य
औपमन्यवयोः
औपमन्यवानाम्
सप्तमी
औपमन्यवे
औपमन्यवयोः
औपमन्यवेषु