औदपान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
औदपानः
औदपानौ
औदपानाः
सम्बोधन
औदपान
औदपानौ
औदपानाः
द्वितीया
औदपानम्
औदपानौ
औदपानान्
तृतीया
औदपानेन
औदपानाभ्याम्
औदपानैः
चतुर्थी
औदपानाय
औदपानाभ्याम्
औदपानेभ्यः
पञ्चमी
औदपानात् / औदपानाद्
औदपानाभ्याम्
औदपानेभ्यः
षष्ठी
औदपानस्य
औदपानयोः
औदपानानाम्
सप्तमी
औदपाने
औदपानयोः
औदपानेषु
 
एक
द्वि
बहु
प्रथमा
औदपानः
औदपानौ
औदपानाः
सम्बोधन
औदपान
औदपानौ
औदपानाः
द्वितीया
औदपानम्
औदपानौ
औदपानान्
तृतीया
औदपानेन
औदपानाभ्याम्
औदपानैः
चतुर्थी
औदपानाय
औदपानाभ्याम्
औदपानेभ्यः
पञ्चमी
औदपानात् / औदपानाद्
औदपानाभ्याम्
औदपानेभ्यः
षष्ठी
औदपानस्य
औदपानयोः
औदपानानाम्
सप्तमी
औदपाने
औदपानयोः
औदपानेषु


अन्याः