औत्पुट शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
औत्पुटः
औत्पुटौ
औत्पुटाः
सम्बोधन
औत्पुट
औत्पुटौ
औत्पुटाः
द्वितीया
औत्पुटम्
औत्पुटौ
औत्पुटान्
तृतीया
औत्पुटेन
औत्पुटाभ्याम्
औत्पुटैः
चतुर्थी
औत्पुटाय
औत्पुटाभ्याम्
औत्पुटेभ्यः
पञ्चमी
औत्पुटात् / औत्पुटाद्
औत्पुटाभ्याम्
औत्पुटेभ्यः
षष्ठी
औत्पुटस्य
औत्पुटयोः
औत्पुटानाम्
सप्तमी
औत्पुटे
औत्पुटयोः
औत्पुटेषु
 
एक
द्वि
बहु
प्रथमा
औत्पुटः
औत्पुटौ
औत्पुटाः
सम्बोधन
औत्पुट
औत्पुटौ
औत्पुटाः
द्वितीया
औत्पुटम्
औत्पुटौ
औत्पुटान्
तृतीया
औत्पुटेन
औत्पुटाभ्याम्
औत्पुटैः
चतुर्थी
औत्पुटाय
औत्पुटाभ्याम्
औत्पुटेभ्यः
पञ्चमी
औत्पुटात् / औत्पुटाद्
औत्पुटाभ्याम्
औत्पुटेभ्यः
षष्ठी
औत्पुटस्य
औत्पुटयोः
औत्पुटानाम्
सप्तमी
औत्पुटे
औत्पुटयोः
औत्पुटेषु


अन्याः