औत्पुटिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
औत्पुटिकः
औत्पुटिकौ
औत्पुटिकाः
सम्बोधन
औत्पुटिक
औत्पुटिकौ
औत्पुटिकाः
द्वितीया
औत्पुटिकम्
औत्पुटिकौ
औत्पुटिकान्
तृतीया
औत्पुटिकेन
औत्पुटिकाभ्याम्
औत्पुटिकैः
चतुर्थी
औत्पुटिकाय
औत्पुटिकाभ्याम्
औत्पुटिकेभ्यः
पञ्चमी
औत्पुटिकात् / औत्पुटिकाद्
औत्पुटिकाभ्याम्
औत्पुटिकेभ्यः
षष्ठी
औत्पुटिकस्य
औत्पुटिकयोः
औत्पुटिकानाम्
सप्तमी
औत्पुटिके
औत्पुटिकयोः
औत्पुटिकेषु
 
एक
द्वि
बहु
प्रथमा
औत्पुटिकः
औत्पुटिकौ
औत्पुटिकाः
सम्बोधन
औत्पुटिक
औत्पुटिकौ
औत्पुटिकाः
द्वितीया
औत्पुटिकम्
औत्पुटिकौ
औत्पुटिकान्
तृतीया
औत्पुटिकेन
औत्पुटिकाभ्याम्
औत्पुटिकैः
चतुर्थी
औत्पुटिकाय
औत्पुटिकाभ्याम्
औत्पुटिकेभ्यः
पञ्चमी
औत्पुटिकात् / औत्पुटिकाद्
औत्पुटिकाभ्याम्
औत्पुटिकेभ्यः
षष्ठी
औत्पुटिकस्य
औत्पुटिकयोः
औत्पुटिकानाम्
सप्तमी
औत्पुटिके
औत्पुटिकयोः
औत्पुटिकेषु


अन्याः