औत्पाद शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
औत्पादः
औत्पादौ
औत्पादाः
सम्बोधन
औत्पाद
औत्पादौ
औत्पादाः
द्वितीया
औत्पादम्
औत्पादौ
औत्पादान्
तृतीया
औत्पादेन
औत्पादाभ्याम्
औत्पादैः
चतुर्थी
औत्पादाय
औत्पादाभ्याम्
औत्पादेभ्यः
पञ्चमी
औत्पादात् / औत्पादाद्
औत्पादाभ्याम्
औत्पादेभ्यः
षष्ठी
औत्पादस्य
औत्पादयोः
औत्पादानाम्
सप्तमी
औत्पादे
औत्पादयोः
औत्पादेषु
 
एक
द्वि
बहु
प्रथमा
औत्पादः
औत्पादौ
औत्पादाः
सम्बोधन
औत्पाद
औत्पादौ
औत्पादाः
द्वितीया
औत्पादम्
औत्पादौ
औत्पादान्
तृतीया
औत्पादेन
औत्पादाभ्याम्
औत्पादैः
चतुर्थी
औत्पादाय
औत्पादाभ्याम्
औत्पादेभ्यः
पञ्चमी
औत्पादात् / औत्पादाद्
औत्पादाभ्याम्
औत्पादेभ्यः
षष्ठी
औत्पादस्य
औत्पादयोः
औत्पादानाम्
सप्तमी
औत्पादे
औत्पादयोः
औत्पादेषु


अन्याः