औडुपिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
औडुपिकः
औडुपिकौ
औडुपिकाः
सम्बोधन
औडुपिक
औडुपिकौ
औडुपिकाः
द्वितीया
औडुपिकम्
औडुपिकौ
औडुपिकान्
तृतीया
औडुपिकेन
औडुपिकाभ्याम्
औडुपिकैः
चतुर्थी
औडुपिकाय
औडुपिकाभ्याम्
औडुपिकेभ्यः
पञ्चमी
औडुपिकात् / औडुपिकाद्
औडुपिकाभ्याम्
औडुपिकेभ्यः
षष्ठी
औडुपिकस्य
औडुपिकयोः
औडुपिकानाम्
सप्तमी
औडुपिके
औडुपिकयोः
औडुपिकेषु
 
एक
द्वि
बहु
प्रथमा
औडुपिकः
औडुपिकौ
औडुपिकाः
सम्बोधन
औडुपिक
औडुपिकौ
औडुपिकाः
द्वितीया
औडुपिकम्
औडुपिकौ
औडुपिकान्
तृतीया
औडुपिकेन
औडुपिकाभ्याम्
औडुपिकैः
चतुर्थी
औडुपिकाय
औडुपिकाभ्याम्
औडुपिकेभ्यः
पञ्चमी
औडुपिकात् / औडुपिकाद्
औडुपिकाभ्याम्
औडुपिकेभ्यः
षष्ठी
औडुपिकस्य
औडुपिकयोः
औडुपिकानाम्
सप्तमी
औडुपिके
औडुपिकयोः
औडुपिकेषु


अन्याः