ओह शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ओहः
ओहौ
ओहाः
सम्बोधन
ओह
ओहौ
ओहाः
द्वितीया
ओहम्
ओहौ
ओहान्
तृतीया
ओहेन
ओहाभ्याम्
ओहैः
चतुर्थी
ओहाय
ओहाभ्याम्
ओहेभ्यः
पञ्चमी
ओहात् / ओहाद्
ओहाभ्याम्
ओहेभ्यः
षष्ठी
ओहस्य
ओहयोः
ओहानाम्
सप्तमी
ओहे
ओहयोः
ओहेषु
 
एक
द्वि
बहु
प्रथमा
ओहः
ओहौ
ओहाः
सम्बोधन
ओह
ओहौ
ओहाः
द्वितीया
ओहम्
ओहौ
ओहान्
तृतीया
ओहेन
ओहाभ्याम्
ओहैः
चतुर्थी
ओहाय
ओहाभ्याम्
ओहेभ्यः
पञ्चमी
ओहात् / ओहाद्
ओहाभ्याम्
ओहेभ्यः
षष्ठी
ओहस्य
ओहयोः
ओहानाम्
सप्तमी
ओहे
ओहयोः
ओहेषु