ओहितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ओहितव्यः
ओहितव्यौ
ओहितव्याः
सम्बोधन
ओहितव्य
ओहितव्यौ
ओहितव्याः
द्वितीया
ओहितव्यम्
ओहितव्यौ
ओहितव्यान्
तृतीया
ओहितव्येन
ओहितव्याभ्याम्
ओहितव्यैः
चतुर्थी
ओहितव्याय
ओहितव्याभ्याम्
ओहितव्येभ्यः
पञ्चमी
ओहितव्यात् / ओहितव्याद्
ओहितव्याभ्याम्
ओहितव्येभ्यः
षष्ठी
ओहितव्यस्य
ओहितव्ययोः
ओहितव्यानाम्
सप्तमी
ओहितव्ये
ओहितव्ययोः
ओहितव्येषु
 
एक
द्वि
बहु
प्रथमा
ओहितव्यः
ओहितव्यौ
ओहितव्याः
सम्बोधन
ओहितव्य
ओहितव्यौ
ओहितव्याः
द्वितीया
ओहितव्यम्
ओहितव्यौ
ओहितव्यान्
तृतीया
ओहितव्येन
ओहितव्याभ्याम्
ओहितव्यैः
चतुर्थी
ओहितव्याय
ओहितव्याभ्याम्
ओहितव्येभ्यः
पञ्चमी
ओहितव्यात् / ओहितव्याद्
ओहितव्याभ्याम्
ओहितव्येभ्यः
षष्ठी
ओहितव्यस्य
ओहितव्ययोः
ओहितव्यानाम्
सप्तमी
ओहितव्ये
ओहितव्ययोः
ओहितव्येषु


अन्याः