ओष्ठ्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ओष्ठ्यः
ओष्ठ्यौ
ओष्ठ्याः
सम्बोधन
ओष्ठ्य
ओष्ठ्यौ
ओष्ठ्याः
द्वितीया
ओष्ठ्यम्
ओष्ठ्यौ
ओष्ठ्यान्
तृतीया
ओष्ठ्येन
ओष्ठ्याभ्याम्
ओष्ठ्यैः
चतुर्थी
ओष्ठ्याय
ओष्ठ्याभ्याम्
ओष्ठ्येभ्यः
पञ्चमी
ओष्ठ्यात् / ओष्ठ्याद्
ओष्ठ्याभ्याम्
ओष्ठ्येभ्यः
षष्ठी
ओष्ठ्यस्य
ओष्ठ्ययोः
ओष्ठ्यानाम्
सप्तमी
ओष्ठ्ये
ओष्ठ्ययोः
ओष्ठ्येषु
 
एक
द्वि
बहु
प्रथमा
ओष्ठ्यः
ओष्ठ्यौ
ओष्ठ्याः
सम्बोधन
ओष्ठ्य
ओष्ठ्यौ
ओष्ठ्याः
द्वितीया
ओष्ठ्यम्
ओष्ठ्यौ
ओष्ठ्यान्
तृतीया
ओष्ठ्येन
ओष्ठ्याभ्याम्
ओष्ठ्यैः
चतुर्थी
ओष्ठ्याय
ओष्ठ्याभ्याम्
ओष्ठ्येभ्यः
पञ्चमी
ओष्ठ्यात् / ओष्ठ्याद्
ओष्ठ्याभ्याम्
ओष्ठ्येभ्यः
षष्ठी
ओष्ठ्यस्य
ओष्ठ्ययोः
ओष्ठ्यानाम्
सप्तमी
ओष्ठ्ये
ओष्ठ्ययोः
ओष्ठ्येषु


अन्याः