ओष्ठ्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ओष्ठ्या
ओष्ठ्ये
ओष्ठ्याः
सम्बोधन
ओष्ठ्ये
ओष्ठ्ये
ओष्ठ्याः
द्वितीया
ओष्ठ्याम्
ओष्ठ्ये
ओष्ठ्याः
तृतीया
ओष्ठ्यया
ओष्ठ्याभ्याम्
ओष्ठ्याभिः
चतुर्थी
ओष्ठ्यायै
ओष्ठ्याभ्याम्
ओष्ठ्याभ्यः
पञ्चमी
ओष्ठ्यायाः
ओष्ठ्याभ्याम्
ओष्ठ्याभ्यः
षष्ठी
ओष्ठ्यायाः
ओष्ठ्ययोः
ओष्ठ्यानाम्
सप्तमी
ओष्ठ्यायाम्
ओष्ठ्ययोः
ओष्ठ्यासु
 
एक
द्वि
बहु
प्रथमा
ओष्ठ्या
ओष्ठ्ये
ओष्ठ्याः
सम्बोधन
ओष्ठ्ये
ओष्ठ्ये
ओष्ठ्याः
द्वितीया
ओष्ठ्याम्
ओष्ठ्ये
ओष्ठ्याः
तृतीया
ओष्ठ्यया
ओष्ठ्याभ्याम्
ओष्ठ्याभिः
चतुर्थी
ओष्ठ्यायै
ओष्ठ्याभ्याम्
ओष्ठ्याभ्यः
पञ्चमी
ओष्ठ्यायाः
ओष्ठ्याभ्याम्
ओष्ठ्याभ्यः
षष्ठी
ओष्ठ्यायाः
ओष्ठ्ययोः
ओष्ठ्यानाम्
सप्तमी
ओष्ठ्यायाम्
ओष्ठ्ययोः
ओष्ठ्यासु


अन्याः