ओभ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ओभः
ओभौ
ओभाः
सम्बोधन
ओभ
ओभौ
ओभाः
द्वितीया
ओभम्
ओभौ
ओभान्
तृतीया
ओभेन
ओभाभ्याम्
ओभैः
चतुर्थी
ओभाय
ओभाभ्याम्
ओभेभ्यः
पञ्चमी
ओभात् / ओभाद्
ओभाभ्याम्
ओभेभ्यः
षष्ठी
ओभस्य
ओभयोः
ओभानाम्
सप्तमी
ओभे
ओभयोः
ओभेषु
 
एक
द्वि
बहु
प्रथमा
ओभः
ओभौ
ओभाः
सम्बोधन
ओभ
ओभौ
ओभाः
द्वितीया
ओभम्
ओभौ
ओभान्
तृतीया
ओभेन
ओभाभ्याम्
ओभैः
चतुर्थी
ओभाय
ओभाभ्याम्
ओभेभ्यः
पञ्चमी
ओभात् / ओभाद्
ओभाभ्याम्
ओभेभ्यः
षष्ठी
ओभस्य
ओभयोः
ओभानाम्
सप्तमी
ओभे
ओभयोः
ओभेषु