ओभ्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ओभ्यः
ओभ्यौ
ओभ्याः
सम्बोधन
ओभ्य
ओभ्यौ
ओभ्याः
द्वितीया
ओभ्यम्
ओभ्यौ
ओभ्यान्
तृतीया
ओभ्येन
ओभ्याभ्याम्
ओभ्यैः
चतुर्थी
ओभ्याय
ओभ्याभ्याम्
ओभ्येभ्यः
पञ्चमी
ओभ्यात् / ओभ्याद्
ओभ्याभ्याम्
ओभ्येभ्यः
षष्ठी
ओभ्यस्य
ओभ्ययोः
ओभ्यानाम्
सप्तमी
ओभ्ये
ओभ्ययोः
ओभ्येषु
 
एक
द्वि
बहु
प्रथमा
ओभ्यः
ओभ्यौ
ओभ्याः
सम्बोधन
ओभ्य
ओभ्यौ
ओभ्याः
द्वितीया
ओभ्यम्
ओभ्यौ
ओभ्यान्
तृतीया
ओभ्येन
ओभ्याभ्याम्
ओभ्यैः
चतुर्थी
ओभ्याय
ओभ्याभ्याम्
ओभ्येभ्यः
पञ्चमी
ओभ्यात् / ओभ्याद्
ओभ्याभ्याम्
ओभ्येभ्यः
षष्ठी
ओभ्यस्य
ओभ्ययोः
ओभ्यानाम्
सप्तमी
ओभ्ये
ओभ्ययोः
ओभ्येषु


अन्याः