ओभितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ओभितव्यः
ओभितव्यौ
ओभितव्याः
सम्बोधन
ओभितव्य
ओभितव्यौ
ओभितव्याः
द्वितीया
ओभितव्यम्
ओभितव्यौ
ओभितव्यान्
तृतीया
ओभितव्येन
ओभितव्याभ्याम्
ओभितव्यैः
चतुर्थी
ओभितव्याय
ओभितव्याभ्याम्
ओभितव्येभ्यः
पञ्चमी
ओभितव्यात् / ओभितव्याद्
ओभितव्याभ्याम्
ओभितव्येभ्यः
षष्ठी
ओभितव्यस्य
ओभितव्ययोः
ओभितव्यानाम्
सप्तमी
ओभितव्ये
ओभितव्ययोः
ओभितव्येषु
 
एक
द्वि
बहु
प्रथमा
ओभितव्यः
ओभितव्यौ
ओभितव्याः
सम्बोधन
ओभितव्य
ओभितव्यौ
ओभितव्याः
द्वितीया
ओभितव्यम्
ओभितव्यौ
ओभितव्यान्
तृतीया
ओभितव्येन
ओभितव्याभ्याम्
ओभितव्यैः
चतुर्थी
ओभितव्याय
ओभितव्याभ्याम्
ओभितव्येभ्यः
पञ्चमी
ओभितव्यात् / ओभितव्याद्
ओभितव्याभ्याम्
ओभितव्येभ्यः
षष्ठी
ओभितव्यस्य
ओभितव्ययोः
ओभितव्यानाम्
सप्तमी
ओभितव्ये
ओभितव्ययोः
ओभितव्येषु


अन्याः