ओभनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ओभनीयः
ओभनीयौ
ओभनीयाः
सम्बोधन
ओभनीय
ओभनीयौ
ओभनीयाः
द्वितीया
ओभनीयम्
ओभनीयौ
ओभनीयान्
तृतीया
ओभनीयेन
ओभनीयाभ्याम्
ओभनीयैः
चतुर्थी
ओभनीयाय
ओभनीयाभ्याम्
ओभनीयेभ्यः
पञ्चमी
ओभनीयात् / ओभनीयाद्
ओभनीयाभ्याम्
ओभनीयेभ्यः
षष्ठी
ओभनीयस्य
ओभनीययोः
ओभनीयानाम्
सप्तमी
ओभनीये
ओभनीययोः
ओभनीयेषु
 
एक
द्वि
बहु
प्रथमा
ओभनीयः
ओभनीयौ
ओभनीयाः
सम्बोधन
ओभनीय
ओभनीयौ
ओभनीयाः
द्वितीया
ओभनीयम्
ओभनीयौ
ओभनीयान्
तृतीया
ओभनीयेन
ओभनीयाभ्याम्
ओभनीयैः
चतुर्थी
ओभनीयाय
ओभनीयाभ्याम्
ओभनीयेभ्यः
पञ्चमी
ओभनीयात् / ओभनीयाद्
ओभनीयाभ्याम्
ओभनीयेभ्यः
षष्ठी
ओभनीयस्य
ओभनीययोः
ओभनीयानाम्
सप्तमी
ओभनीये
ओभनीययोः
ओभनीयेषु


अन्याः