ओणितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ओणितव्यः
ओणितव्यौ
ओणितव्याः
सम्बोधन
ओणितव्य
ओणितव्यौ
ओणितव्याः
द्वितीया
ओणितव्यम्
ओणितव्यौ
ओणितव्यान्
तृतीया
ओणितव्येन
ओणितव्याभ्याम्
ओणितव्यैः
चतुर्थी
ओणितव्याय
ओणितव्याभ्याम्
ओणितव्येभ्यः
पञ्चमी
ओणितव्यात् / ओणितव्याद्
ओणितव्याभ्याम्
ओणितव्येभ्यः
षष्ठी
ओणितव्यस्य
ओणितव्ययोः
ओणितव्यानाम्
सप्तमी
ओणितव्ये
ओणितव्ययोः
ओणितव्येषु
 
एक
द्वि
बहु
प्रथमा
ओणितव्यः
ओणितव्यौ
ओणितव्याः
सम्बोधन
ओणितव्य
ओणितव्यौ
ओणितव्याः
द्वितीया
ओणितव्यम्
ओणितव्यौ
ओणितव्यान्
तृतीया
ओणितव्येन
ओणितव्याभ्याम्
ओणितव्यैः
चतुर्थी
ओणितव्याय
ओणितव्याभ्याम्
ओणितव्येभ्यः
पञ्चमी
ओणितव्यात् / ओणितव्याद्
ओणितव्याभ्याम्
ओणितव्येभ्यः
षष्ठी
ओणितव्यस्य
ओणितव्ययोः
ओणितव्यानाम्
सप्तमी
ओणितव्ये
ओणितव्ययोः
ओणितव्येषु


अन्याः