ओणक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ओणकः
ओणकौ
ओणकाः
सम्बोधन
ओणक
ओणकौ
ओणकाः
द्वितीया
ओणकम्
ओणकौ
ओणकान्
तृतीया
ओणकेन
ओणकाभ्याम्
ओणकैः
चतुर्थी
ओणकाय
ओणकाभ्याम्
ओणकेभ्यः
पञ्चमी
ओणकात् / ओणकाद्
ओणकाभ्याम्
ओणकेभ्यः
षष्ठी
ओणकस्य
ओणकयोः
ओणकानाम्
सप्तमी
ओणके
ओणकयोः
ओणकेषु
 
एक
द्वि
बहु
प्रथमा
ओणकः
ओणकौ
ओणकाः
सम्बोधन
ओणक
ओणकौ
ओणकाः
द्वितीया
ओणकम्
ओणकौ
ओणकान्
तृतीया
ओणकेन
ओणकाभ्याम्
ओणकैः
चतुर्थी
ओणकाय
ओणकाभ्याम्
ओणकेभ्यः
पञ्चमी
ओणकात् / ओणकाद्
ओणकाभ्याम्
ओणकेभ्यः
षष्ठी
ओणकस्य
ओणकयोः
ओणकानाम्
सप्तमी
ओणके
ओणकयोः
ओणकेषु


अन्याः