ओठ्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ओठ्यः
ओठ्यौ
ओठ्याः
सम्बोधन
ओठ्य
ओठ्यौ
ओठ्याः
द्वितीया
ओठ्यम्
ओठ्यौ
ओठ्यान्
तृतीया
ओठ्येन
ओठ्याभ्याम्
ओठ्यैः
चतुर्थी
ओठ्याय
ओठ्याभ्याम्
ओठ्येभ्यः
पञ्चमी
ओठ्यात् / ओठ्याद्
ओठ्याभ्याम्
ओठ्येभ्यः
षष्ठी
ओठ्यस्य
ओठ्ययोः
ओठ्यानाम्
सप्तमी
ओठ्ये
ओठ्ययोः
ओठ्येषु
 
एक
द्वि
बहु
प्रथमा
ओठ्यः
ओठ्यौ
ओठ्याः
सम्बोधन
ओठ्य
ओठ्यौ
ओठ्याः
द्वितीया
ओठ्यम्
ओठ्यौ
ओठ्यान्
तृतीया
ओठ्येन
ओठ्याभ्याम्
ओठ्यैः
चतुर्थी
ओठ्याय
ओठ्याभ्याम्
ओठ्येभ्यः
पञ्चमी
ओठ्यात् / ओठ्याद्
ओठ्याभ्याम्
ओठ्येभ्यः
षष्ठी
ओठ्यस्य
ओठ्ययोः
ओठ्यानाम्
सप्तमी
ओठ्ये
ओठ्ययोः
ओठ्येषु


अन्याः