ओठनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ओठनीयः
ओठनीयौ
ओठनीयाः
सम्बोधन
ओठनीय
ओठनीयौ
ओठनीयाः
द्वितीया
ओठनीयम्
ओठनीयौ
ओठनीयान्
तृतीया
ओठनीयेन
ओठनीयाभ्याम्
ओठनीयैः
चतुर्थी
ओठनीयाय
ओठनीयाभ्याम्
ओठनीयेभ्यः
पञ्चमी
ओठनीयात् / ओठनीयाद्
ओठनीयाभ्याम्
ओठनीयेभ्यः
षष्ठी
ओठनीयस्य
ओठनीययोः
ओठनीयानाम्
सप्तमी
ओठनीये
ओठनीययोः
ओठनीयेषु
 
एक
द्वि
बहु
प्रथमा
ओठनीयः
ओठनीयौ
ओठनीयाः
सम्बोधन
ओठनीय
ओठनीयौ
ओठनीयाः
द्वितीया
ओठनीयम्
ओठनीयौ
ओठनीयान्
तृतीया
ओठनीयेन
ओठनीयाभ्याम्
ओठनीयैः
चतुर्थी
ओठनीयाय
ओठनीयाभ्याम्
ओठनीयेभ्यः
पञ्चमी
ओठनीयात् / ओठनीयाद्
ओठनीयाभ्याम्
ओठनीयेभ्यः
षष्ठी
ओठनीयस्य
ओठनीययोः
ओठनीयानाम्
सप्तमी
ओठनीये
ओठनीययोः
ओठनीयेषु


अन्याः