ओच शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ओचः
ओचौ
ओचाः
सम्बोधन
ओच
ओचौ
ओचाः
द्वितीया
ओचम्
ओचौ
ओचान्
तृतीया
ओचेन
ओचाभ्याम्
ओचैः
चतुर्थी
ओचाय
ओचाभ्याम्
ओचेभ्यः
पञ्चमी
ओचात् / ओचाद्
ओचाभ्याम्
ओचेभ्यः
षष्ठी
ओचस्य
ओचयोः
ओचानाम्
सप्तमी
ओचे
ओचयोः
ओचेषु
 
एक
द्वि
बहु
प्रथमा
ओचः
ओचौ
ओचाः
सम्बोधन
ओच
ओचौ
ओचाः
द्वितीया
ओचम्
ओचौ
ओचान्
तृतीया
ओचेन
ओचाभ्याम्
ओचैः
चतुर्थी
ओचाय
ओचाभ्याम्
ओचेभ्यः
पञ्चमी
ओचात् / ओचाद्
ओचाभ्याम्
ओचेभ्यः
षष्ठी
ओचस्य
ओचयोः
ओचानाम्
सप्तमी
ओचे
ओचयोः
ओचेषु