ओच्छितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ओच्छितव्यः
ओच्छितव्यौ
ओच्छितव्याः
सम्बोधन
ओच्छितव्य
ओच्छितव्यौ
ओच्छितव्याः
द्वितीया
ओच्छितव्यम्
ओच्छितव्यौ
ओच्छितव्यान्
तृतीया
ओच्छितव्येन
ओच्छितव्याभ्याम्
ओच्छितव्यैः
चतुर्थी
ओच्छितव्याय
ओच्छितव्याभ्याम्
ओच्छितव्येभ्यः
पञ्चमी
ओच्छितव्यात् / ओच्छितव्याद्
ओच्छितव्याभ्याम्
ओच्छितव्येभ्यः
षष्ठी
ओच्छितव्यस्य
ओच्छितव्ययोः
ओच्छितव्यानाम्
सप्तमी
ओच्छितव्ये
ओच्छितव्ययोः
ओच्छितव्येषु
 
एक
द्वि
बहु
प्रथमा
ओच्छितव्यः
ओच्छितव्यौ
ओच्छितव्याः
सम्बोधन
ओच्छितव्य
ओच्छितव्यौ
ओच्छितव्याः
द्वितीया
ओच्छितव्यम्
ओच्छितव्यौ
ओच्छितव्यान्
तृतीया
ओच्छितव्येन
ओच्छितव्याभ्याम्
ओच्छितव्यैः
चतुर्थी
ओच्छितव्याय
ओच्छितव्याभ्याम्
ओच्छितव्येभ्यः
पञ्चमी
ओच्छितव्यात् / ओच्छितव्याद्
ओच्छितव्याभ्याम्
ओच्छितव्येभ्यः
षष्ठी
ओच्छितव्यस्य
ओच्छितव्ययोः
ओच्छितव्यानाम्
सप्तमी
ओच्छितव्ये
ओच्छितव्ययोः
ओच्छितव्येषु


अन्याः