ओच्छनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ओच्छनीयः
ओच्छनीयौ
ओच्छनीयाः
सम्बोधन
ओच्छनीय
ओच्छनीयौ
ओच्छनीयाः
द्वितीया
ओच्छनीयम्
ओच्छनीयौ
ओच्छनीयान्
तृतीया
ओच्छनीयेन
ओच्छनीयाभ्याम्
ओच्छनीयैः
चतुर्थी
ओच्छनीयाय
ओच्छनीयाभ्याम्
ओच्छनीयेभ्यः
पञ्चमी
ओच्छनीयात् / ओच्छनीयाद्
ओच्छनीयाभ्याम्
ओच्छनीयेभ्यः
षष्ठी
ओच्छनीयस्य
ओच्छनीययोः
ओच्छनीयानाम्
सप्तमी
ओच्छनीये
ओच्छनीययोः
ओच्छनीयेषु
 
एक
द्वि
बहु
प्रथमा
ओच्छनीयः
ओच्छनीयौ
ओच्छनीयाः
सम्बोधन
ओच्छनीय
ओच्छनीयौ
ओच्छनीयाः
द्वितीया
ओच्छनीयम्
ओच्छनीयौ
ओच्छनीयान्
तृतीया
ओच्छनीयेन
ओच्छनीयाभ्याम्
ओच्छनीयैः
चतुर्थी
ओच्छनीयाय
ओच्छनीयाभ्याम्
ओच्छनीयेभ्यः
पञ्चमी
ओच्छनीयात् / ओच्छनीयाद्
ओच्छनीयाभ्याम्
ओच्छनीयेभ्यः
षष्ठी
ओच्छनीयस्य
ओच्छनीययोः
ओच्छनीयानाम्
सप्तमी
ओच्छनीये
ओच्छनीययोः
ओच्छनीयेषु


अन्याः