ओख् धातुरूपाणि - ओखृँ शोषणालमर्थ्योः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ओख्यते
ओख्येते
ओख्यन्ते
मध्यम
ओख्यसे
ओख्येथे
ओख्यध्वे
उत्तम
ओख्ये
ओख्यावहे
ओख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ओखाञ्चक्रे / ओखांचक्रे / ओखाम्बभूवे / ओखांबभूवे / ओखामाहे
ओखाञ्चक्राते / ओखांचक्राते / ओखाम्बभूवाते / ओखांबभूवाते / ओखामासाते
ओखाञ्चक्रिरे / ओखांचक्रिरे / ओखाम्बभूविरे / ओखांबभूविरे / ओखामासिरे
मध्यम
ओखाञ्चकृषे / ओखांचकृषे / ओखाम्बभूविषे / ओखांबभूविषे / ओखामासिषे
ओखाञ्चक्राथे / ओखांचक्राथे / ओखाम्बभूवाथे / ओखांबभूवाथे / ओखामासाथे
ओखाञ्चकृढ्वे / ओखांचकृढ्वे / ओखाम्बभूविध्वे / ओखांबभूविध्वे / ओखाम्बभूविढ्वे / ओखांबभूविढ्वे / ओखामासिध्वे
उत्तम
ओखाञ्चक्रे / ओखांचक्रे / ओखाम्बभूवे / ओखांबभूवे / ओखामाहे
ओखाञ्चकृवहे / ओखांचकृवहे / ओखाम्बभूविवहे / ओखांबभूविवहे / ओखामासिवहे
ओखाञ्चकृमहे / ओखांचकृमहे / ओखाम्बभूविमहे / ओखांबभूविमहे / ओखामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ओखिता
ओखितारौ
ओखितारः
मध्यम
ओखितासे
ओखितासाथे
ओखिताध्वे
उत्तम
ओखिताहे
ओखितास्वहे
ओखितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ओखिष्यते
ओखिष्येते
ओखिष्यन्ते
मध्यम
ओखिष्यसे
ओखिष्येथे
ओखिष्यध्वे
उत्तम
ओखिष्ये
ओखिष्यावहे
ओखिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ओख्यताम्
ओख्येताम्
ओख्यन्ताम्
मध्यम
ओख्यस्व
ओख्येथाम्
ओख्यध्वम्
उत्तम
ओख्यै
ओख्यावहै
ओख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
औख्यत
औख्येताम्
औख्यन्त
मध्यम
औख्यथाः
औख्येथाम्
औख्यध्वम्
उत्तम
औख्ये
औख्यावहि
औख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ओख्येत
ओख्येयाताम्
ओख्येरन्
मध्यम
ओख्येथाः
ओख्येयाथाम्
ओख्येध्वम्
उत्तम
ओख्येय
ओख्येवहि
ओख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ओखिषीष्ट
ओखिषीयास्ताम्
ओखिषीरन्
मध्यम
ओखिषीष्ठाः
ओखिषीयास्थाम्
ओखिषीध्वम्
उत्तम
ओखिषीय
ओखिषीवहि
ओखिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
औखि
औखिषाताम्
औखिषत
मध्यम
औखिष्ठाः
औखिषाथाम्
औखिढ्वम्
उत्तम
औखिषि
औखिष्वहि
औखिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
औखिष्यत
औखिष्येताम्
औखिष्यन्त
मध्यम
औखिष्यथाः
औखिष्येथाम्
औखिष्यध्वम्
उत्तम
औखिष्ये
औखिष्यावहि
औखिष्यामहि