ऐहलौकिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऐहलौकिकः
ऐहलौकिकौ
ऐहलौकिकाः
सम्बोधन
ऐहलौकिक
ऐहलौकिकौ
ऐहलौकिकाः
द्वितीया
ऐहलौकिकम्
ऐहलौकिकौ
ऐहलौकिकान्
तृतीया
ऐहलौकिकेन
ऐहलौकिकाभ्याम्
ऐहलौकिकैः
चतुर्थी
ऐहलौकिकाय
ऐहलौकिकाभ्याम्
ऐहलौकिकेभ्यः
पञ्चमी
ऐहलौकिकात् / ऐहलौकिकाद्
ऐहलौकिकाभ्याम्
ऐहलौकिकेभ्यः
षष्ठी
ऐहलौकिकस्य
ऐहलौकिकयोः
ऐहलौकिकानाम्
सप्तमी
ऐहलौकिके
ऐहलौकिकयोः
ऐहलौकिकेषु
 
एक
द्वि
बहु
प्रथमा
ऐहलौकिकः
ऐहलौकिकौ
ऐहलौकिकाः
सम्बोधन
ऐहलौकिक
ऐहलौकिकौ
ऐहलौकिकाः
द्वितीया
ऐहलौकिकम्
ऐहलौकिकौ
ऐहलौकिकान्
तृतीया
ऐहलौकिकेन
ऐहलौकिकाभ्याम्
ऐहलौकिकैः
चतुर्थी
ऐहलौकिकाय
ऐहलौकिकाभ्याम्
ऐहलौकिकेभ्यः
पञ्चमी
ऐहलौकिकात् / ऐहलौकिकाद्
ऐहलौकिकाभ्याम्
ऐहलौकिकेभ्यः
षष्ठी
ऐहलौकिकस्य
ऐहलौकिकयोः
ऐहलौकिकानाम्
सप्तमी
ऐहलौकिके
ऐहलौकिकयोः
ऐहलौकिकेषु


अन्याः