ऐष्टिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऐष्टिकः
ऐष्टिकौ
ऐष्टिकाः
सम्बोधन
ऐष्टिक
ऐष्टिकौ
ऐष्टिकाः
द्वितीया
ऐष्टिकम्
ऐष्टिकौ
ऐष्टिकान्
तृतीया
ऐष्टिकेन
ऐष्टिकाभ्याम्
ऐष्टिकैः
चतुर्थी
ऐष्टिकाय
ऐष्टिकाभ्याम्
ऐष्टिकेभ्यः
पञ्चमी
ऐष्टिकात् / ऐष्टिकाद्
ऐष्टिकाभ्याम्
ऐष्टिकेभ्यः
षष्ठी
ऐष्टिकस्य
ऐष्टिकयोः
ऐष्टिकानाम्
सप्तमी
ऐष्टिके
ऐष्टिकयोः
ऐष्टिकेषु
 
एक
द्वि
बहु
प्रथमा
ऐष्टिकः
ऐष्टिकौ
ऐष्टिकाः
सम्बोधन
ऐष्टिक
ऐष्टिकौ
ऐष्टिकाः
द्वितीया
ऐष्टिकम्
ऐष्टिकौ
ऐष्टिकान्
तृतीया
ऐष्टिकेन
ऐष्टिकाभ्याम्
ऐष्टिकैः
चतुर्थी
ऐष्टिकाय
ऐष्टिकाभ्याम्
ऐष्टिकेभ्यः
पञ्चमी
ऐष्टिकात् / ऐष्टिकाद्
ऐष्टिकाभ्याम्
ऐष्टिकेभ्यः
षष्ठी
ऐष्टिकस्य
ऐष्टिकयोः
ऐष्टिकानाम्
सप्तमी
ऐष्टिके
ऐष्टिकयोः
ऐष्टिकेषु


अन्याः