ऐन्द्रलाज्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऐन्द्रलाज्यः
ऐन्द्रलाज्यौ
ऐन्द्रलाज्याः
सम्बोधन
ऐन्द्रलाज्य
ऐन्द्रलाज्यौ
ऐन्द्रलाज्याः
द्वितीया
ऐन्द्रलाज्यम्
ऐन्द्रलाज्यौ
ऐन्द्रलाज्यान्
तृतीया
ऐन्द्रलाज्येन
ऐन्द्रलाज्याभ्याम्
ऐन्द्रलाज्यैः
चतुर्थी
ऐन्द्रलाज्याय
ऐन्द्रलाज्याभ्याम्
ऐन्द्रलाज्येभ्यः
पञ्चमी
ऐन्द्रलाज्यात् / ऐन्द्रलाज्याद्
ऐन्द्रलाज्याभ्याम्
ऐन्द्रलाज्येभ्यः
षष्ठी
ऐन्द्रलाज्यस्य
ऐन्द्रलाज्ययोः
ऐन्द्रलाज्यानाम्
सप्तमी
ऐन्द्रलाज्ये
ऐन्द्रलाज्ययोः
ऐन्द्रलाज्येषु
 
एक
द्वि
बहु
प्रथमा
ऐन्द्रलाज्यः
ऐन्द्रलाज्यौ
ऐन्द्रलाज्याः
सम्बोधन
ऐन्द्रलाज्य
ऐन्द्रलाज्यौ
ऐन्द्रलाज्याः
द्वितीया
ऐन्द्रलाज्यम्
ऐन्द्रलाज्यौ
ऐन्द्रलाज्यान्
तृतीया
ऐन्द्रलाज्येन
ऐन्द्रलाज्याभ्याम्
ऐन्द्रलाज्यैः
चतुर्थी
ऐन्द्रलाज्याय
ऐन्द्रलाज्याभ्याम्
ऐन्द्रलाज्येभ्यः
पञ्चमी
ऐन्द्रलाज्यात् / ऐन्द्रलाज्याद्
ऐन्द्रलाज्याभ्याम्
ऐन्द्रलाज्येभ्यः
षष्ठी
ऐन्द्रलाज्यस्य
ऐन्द्रलाज्ययोः
ऐन्द्रलाज्यानाम्
सप्तमी
ऐन्द्रलाज्ये
ऐन्द्रलाज्ययोः
ऐन्द्रलाज्येषु