ऐक्ष्वाक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऐक्ष्वाकः
ऐक्ष्वाकौ
ऐक्ष्वाकाः
सम्बोधन
ऐक्ष्वाक
ऐक्ष्वाकौ
ऐक्ष्वाकाः
द्वितीया
ऐक्ष्वाकम्
ऐक्ष्वाकौ
ऐक्ष्वाकान्
तृतीया
ऐक्ष्वाकेण
ऐक्ष्वाकाभ्याम्
ऐक्ष्वाकैः
चतुर्थी
ऐक्ष्वाकाय
ऐक्ष्वाकाभ्याम्
ऐक्ष्वाकेभ्यः
पञ्चमी
ऐक्ष्वाकात् / ऐक्ष्वाकाद्
ऐक्ष्वाकाभ्याम्
ऐक्ष्वाकेभ्यः
षष्ठी
ऐक्ष्वाकस्य
ऐक्ष्वाकयोः
ऐक्ष्वाकाणाम्
सप्तमी
ऐक्ष्वाके
ऐक्ष्वाकयोः
ऐक्ष्वाकेषु
 
एक
द्वि
बहु
प्रथमा
ऐक्ष्वाकः
ऐक्ष्वाकौ
ऐक्ष्वाकाः
सम्बोधन
ऐक्ष्वाक
ऐक्ष्वाकौ
ऐक्ष्वाकाः
द्वितीया
ऐक्ष्वाकम्
ऐक्ष्वाकौ
ऐक्ष्वाकान्
तृतीया
ऐक्ष्वाकेण
ऐक्ष्वाकाभ्याम्
ऐक्ष्वाकैः
चतुर्थी
ऐक्ष्वाकाय
ऐक्ष्वाकाभ्याम्
ऐक्ष्वाकेभ्यः
पञ्चमी
ऐक्ष्वाकात् / ऐक्ष्वाकाद्
ऐक्ष्वाकाभ्याम्
ऐक्ष्वाकेभ्यः
षष्ठी
ऐक्ष्वाकस्य
ऐक्ष्वाकयोः
ऐक्ष्वाकाणाम्
सप्तमी
ऐक्ष्वाके
ऐक्ष्वाकयोः
ऐक्ष्वाकेषु


अन्याः