एषितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
एषितव्यः
एषितव्यौ
एषितव्याः
सम्बोधन
एषितव्य
एषितव्यौ
एषितव्याः
द्वितीया
एषितव्यम्
एषितव्यौ
एषितव्यान्
तृतीया
एषितव्येन
एषितव्याभ्याम्
एषितव्यैः
चतुर्थी
एषितव्याय
एषितव्याभ्याम्
एषितव्येभ्यः
पञ्चमी
एषितव्यात् / एषितव्याद्
एषितव्याभ्याम्
एषितव्येभ्यः
षष्ठी
एषितव्यस्य
एषितव्ययोः
एषितव्यानाम्
सप्तमी
एषितव्ये
एषितव्ययोः
एषितव्येषु
 
एक
द्वि
बहु
प्रथमा
एषितव्यः
एषितव्यौ
एषितव्याः
सम्बोधन
एषितव्य
एषितव्यौ
एषितव्याः
द्वितीया
एषितव्यम्
एषितव्यौ
एषितव्यान्
तृतीया
एषितव्येन
एषितव्याभ्याम्
एषितव्यैः
चतुर्थी
एषितव्याय
एषितव्याभ्याम्
एषितव्येभ्यः
पञ्चमी
एषितव्यात् / एषितव्याद्
एषितव्याभ्याम्
एषितव्येभ्यः
षष्ठी
एषितव्यस्य
एषितव्ययोः
एषितव्यानाम्
सप्तमी
एषितव्ये
एषितव्ययोः
एषितव्येषु


अन्याः