एव शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
एवः
एवौ
एवाः
सम्बोधन
एव
एवौ
एवाः
द्वितीया
एवम्
एवौ
एवान्
तृतीया
एवेन
एवाभ्याम्
एवैः
चतुर्थी
एवाय
एवाभ्याम्
एवेभ्यः
पञ्चमी
एवात् / एवाद्
एवाभ्याम्
एवेभ्यः
षष्ठी
एवस्य
एवयोः
एवानाम्
सप्तमी
एवे
एवयोः
एवेषु
 
एक
द्वि
बहु
प्रथमा
एवः
एवौ
एवाः
सम्बोधन
एव
एवौ
एवाः
द्वितीया
एवम्
एवौ
एवान्
तृतीया
एवेन
एवाभ्याम्
एवैः
चतुर्थी
एवाय
एवाभ्याम्
एवेभ्यः
पञ्चमी
एवात् / एवाद्
एवाभ्याम्
एवेभ्यः
षष्ठी
एवस्य
एवयोः
एवानाम्
सप्तमी
एवे
एवयोः
एवेषु