एड शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
एडः
एडौ
एडाः
सम्बोधन
एड
एडौ
एडाः
द्वितीया
एडम्
एडौ
एडान्
तृतीया
एडेन
एडाभ्याम्
एडैः
चतुर्थी
एडाय
एडाभ्याम्
एडेभ्यः
पञ्चमी
एडात् / एडाद्
एडाभ्याम्
एडेभ्यः
षष्ठी
एडस्य
एडयोः
एडानाम्
सप्तमी
एडे
एडयोः
एडेषु
 
एक
द्वि
बहु
प्रथमा
एडः
एडौ
एडाः
सम्बोधन
एड
एडौ
एडाः
द्वितीया
एडम्
एडौ
एडान्
तृतीया
एडेन
एडाभ्याम्
एडैः
चतुर्थी
एडाय
एडाभ्याम्
एडेभ्यः
पञ्चमी
एडात् / एडाद्
एडाभ्याम्
एडेभ्यः
षष्ठी
एडस्य
एडयोः
एडानाम्
सप्तमी
एडे
एडयोः
एडेषु