एट शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
एटः
एटौ
एटाः
सम्बोधन
एट
एटौ
एटाः
द्वितीया
एटम्
एटौ
एटान्
तृतीया
एटेन
एटाभ्याम्
एटैः
चतुर्थी
एटाय
एटाभ्याम्
एटेभ्यः
पञ्चमी
एटात् / एटाद्
एटाभ्याम्
एटेभ्यः
षष्ठी
एटस्य
एटयोः
एटानाम्
सप्तमी
एटे
एटयोः
एटेषु
 
एक
द्वि
बहु
प्रथमा
एटः
एटौ
एटाः
सम्बोधन
एट
एटौ
एटाः
द्वितीया
एटम्
एटौ
एटान्
तृतीया
एटेन
एटाभ्याम्
एटैः
चतुर्थी
एटाय
एटाभ्याम्
एटेभ्यः
पञ्चमी
एटात् / एटाद्
एटाभ्याम्
एटेभ्यः
षष्ठी
एटस्य
एटयोः
एटानाम्
सप्तमी
एटे
एटयोः
एटेषु