एकहायन शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
एकहायनः
एकहायनौ
एकहायनाः
सम्बोधन
एकहायन
एकहायनौ
एकहायनाः
द्वितीया
एकहायनम्
एकहायनौ
एकहायनान्
तृतीया
एकहायनेन
एकहायनाभ्याम्
एकहायनैः
चतुर्थी
एकहायनाय
एकहायनाभ्याम्
एकहायनेभ्यः
पञ्चमी
एकहायनात् / एकहायनाद्
एकहायनाभ्याम्
एकहायनेभ्यः
षष्ठी
एकहायनस्य
एकहायनयोः
एकहायनानाम्
सप्तमी
एकहायने
एकहायनयोः
एकहायनेषु
 
एक
द्वि
बहु
प्रथमा
एकहायनः
एकहायनौ
एकहायनाः
सम्बोधन
एकहायन
एकहायनौ
एकहायनाः
द्वितीया
एकहायनम्
एकहायनौ
एकहायनान्
तृतीया
एकहायनेन
एकहायनाभ्याम्
एकहायनैः
चतुर्थी
एकहायनाय
एकहायनाभ्याम्
एकहायनेभ्यः
पञ्चमी
एकहायनात् / एकहायनाद्
एकहायनाभ्याम्
एकहायनेभ्यः
षष्ठी
एकहायनस्य
एकहायनयोः
एकहायनानाम्
सप्तमी
एकहायने
एकहायनयोः
एकहायनेषु