एकवृक्षीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
एकवृक्षीयः
एकवृक्षीयौ
एकवृक्षीयाः
सम्बोधन
एकवृक्षीय
एकवृक्षीयौ
एकवृक्षीयाः
द्वितीया
एकवृक्षीयम्
एकवृक्षीयौ
एकवृक्षीयान्
तृतीया
एकवृक्षीयेण
एकवृक्षीयाभ्याम्
एकवृक्षीयैः
चतुर्थी
एकवृक्षीयाय
एकवृक्षीयाभ्याम्
एकवृक्षीयेभ्यः
पञ्चमी
एकवृक्षीयात् / एकवृक्षीयाद्
एकवृक्षीयाभ्याम्
एकवृक्षीयेभ्यः
षष्ठी
एकवृक्षीयस्य
एकवृक्षीययोः
एकवृक्षीयाणाम्
सप्तमी
एकवृक्षीये
एकवृक्षीययोः
एकवृक्षीयेषु
 
एक
द्वि
बहु
प्रथमा
एकवृक्षीयः
एकवृक्षीयौ
एकवृक्षीयाः
सम्बोधन
एकवृक्षीय
एकवृक्षीयौ
एकवृक्षीयाः
द्वितीया
एकवृक्षीयम्
एकवृक्षीयौ
एकवृक्षीयान्
तृतीया
एकवृक्षीयेण
एकवृक्षीयाभ्याम्
एकवृक्षीयैः
चतुर्थी
एकवृक्षीयाय
एकवृक्षीयाभ्याम्
एकवृक्षीयेभ्यः
पञ्चमी
एकवृक्षीयात् / एकवृक्षीयाद्
एकवृक्षीयाभ्याम्
एकवृक्षीयेभ्यः
षष्ठी
एकवृक्षीयस्य
एकवृक्षीययोः
एकवृक्षीयाणाम्
सप्तमी
एकवृक्षीये
एकवृक्षीययोः
एकवृक्षीयेषु


अन्याः