एकदन्त शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
एकदन्तः
एकदन्तौ
एकदन्ताः
सम्बोधन
एकदन्त
एकदन्तौ
एकदन्ताः
द्वितीया
एकदन्तम्
एकदन्तौ
एकदन्तान्
तृतीया
एकदन्तेन
एकदन्ताभ्याम्
एकदन्तैः
चतुर्थी
एकदन्ताय
एकदन्ताभ्याम्
एकदन्तेभ्यः
पञ्चमी
एकदन्तात् / एकदन्ताद्
एकदन्ताभ्याम्
एकदन्तेभ्यः
षष्ठी
एकदन्तस्य
एकदन्तयोः
एकदन्तानाम्
सप्तमी
एकदन्ते
एकदन्तयोः
एकदन्तेषु
 
एक
द्वि
बहु
प्रथमा
एकदन्तः
एकदन्तौ
एकदन्ताः
सम्बोधन
एकदन्त
एकदन्तौ
एकदन्ताः
द्वितीया
एकदन्तम्
एकदन्तौ
एकदन्तान्
तृतीया
एकदन्तेन
एकदन्ताभ्याम्
एकदन्तैः
चतुर्थी
एकदन्ताय
एकदन्ताभ्याम्
एकदन्तेभ्यः
पञ्चमी
एकदन्तात् / एकदन्ताद्
एकदन्ताभ्याम्
एकदन्तेभ्यः
षष्ठी
एकदन्तस्य
एकदन्तयोः
एकदन्तानाम्
सप्तमी
एकदन्ते
एकदन्तयोः
एकदन्तेषु