ऋष्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऋष्यः
ऋष्यौ
ऋष्याः
सम्बोधन
ऋष्य
ऋष्यौ
ऋष्याः
द्वितीया
ऋष्यम्
ऋष्यौ
ऋष्यान्
तृतीया
ऋष्येण
ऋष्याभ्याम्
ऋष्यैः
चतुर्थी
ऋष्याय
ऋष्याभ्याम्
ऋष्येभ्यः
पञ्चमी
ऋष्यात् / ऋष्याद्
ऋष्याभ्याम्
ऋष्येभ्यः
षष्ठी
ऋष्यस्य
ऋष्ययोः
ऋष्याणाम्
सप्तमी
ऋष्ये
ऋष्ययोः
ऋष्येषु
 
एक
द्वि
बहु
प्रथमा
ऋष्यः
ऋष्यौ
ऋष्याः
सम्बोधन
ऋष्य
ऋष्यौ
ऋष्याः
द्वितीया
ऋष्यम्
ऋष्यौ
ऋष्यान्
तृतीया
ऋष्येण
ऋष्याभ्याम्
ऋष्यैः
चतुर्थी
ऋष्याय
ऋष्याभ्याम्
ऋष्येभ्यः
पञ्चमी
ऋष्यात् / ऋष्याद्
ऋष्याभ्याम्
ऋष्येभ्यः
षष्ठी
ऋष्यस्य
ऋष्ययोः
ऋष्याणाम्
सप्तमी
ऋष्ये
ऋष्ययोः
ऋष्येषु


अन्याः