ऋष्ट शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऋष्टः
ऋष्टौ
ऋष्टाः
सम्बोधन
ऋष्ट
ऋष्टौ
ऋष्टाः
द्वितीया
ऋष्टम्
ऋष्टौ
ऋष्टान्
तृतीया
ऋष्टेन
ऋष्टाभ्याम्
ऋष्टैः
चतुर्थी
ऋष्टाय
ऋष्टाभ्याम्
ऋष्टेभ्यः
पञ्चमी
ऋष्टात् / ऋष्टाद्
ऋष्टाभ्याम्
ऋष्टेभ्यः
षष्ठी
ऋष्टस्य
ऋष्टयोः
ऋष्टानाम्
सप्तमी
ऋष्टे
ऋष्टयोः
ऋष्टेषु
 
एक
द्वि
बहु
प्रथमा
ऋष्टः
ऋष्टौ
ऋष्टाः
सम्बोधन
ऋष्ट
ऋष्टौ
ऋष्टाः
द्वितीया
ऋष्टम्
ऋष्टौ
ऋष्टान्
तृतीया
ऋष्टेन
ऋष्टाभ्याम्
ऋष्टैः
चतुर्थी
ऋष्टाय
ऋष्टाभ्याम्
ऋष्टेभ्यः
पञ्चमी
ऋष्टात् / ऋष्टाद्
ऋष्टाभ्याम्
ऋष्टेभ्यः
षष्ठी
ऋष्टस्य
ऋष्टयोः
ऋष्टानाम्
सप्तमी
ऋष्टे
ऋष्टयोः
ऋष्टेषु


अन्याः