ऋष्टिषेण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऋष्टिषेणः
ऋष्टिषेणौ
ऋष्टिषेणाः
सम्बोधन
ऋष्टिषेण
ऋष्टिषेणौ
ऋष्टिषेणाः
द्वितीया
ऋष्टिषेणम्
ऋष्टिषेणौ
ऋष्टिषेणान्
तृतीया
ऋष्टिषेणेन
ऋष्टिषेणाभ्याम्
ऋष्टिषेणैः
चतुर्थी
ऋष्टिषेणाय
ऋष्टिषेणाभ्याम्
ऋष्टिषेणेभ्यः
पञ्चमी
ऋष्टिषेणात् / ऋष्टिषेणाद्
ऋष्टिषेणाभ्याम्
ऋष्टिषेणेभ्यः
षष्ठी
ऋष्टिषेणस्य
ऋष्टिषेणयोः
ऋष्टिषेणानाम्
सप्तमी
ऋष्टिषेणे
ऋष्टिषेणयोः
ऋष्टिषेणेषु
 
एक
द्वि
बहु
प्रथमा
ऋष्टिषेणः
ऋष्टिषेणौ
ऋष्टिषेणाः
सम्बोधन
ऋष्टिषेण
ऋष्टिषेणौ
ऋष्टिषेणाः
द्वितीया
ऋष्टिषेणम्
ऋष्टिषेणौ
ऋष्टिषेणान्
तृतीया
ऋष्टिषेणेन
ऋष्टिषेणाभ्याम्
ऋष्टिषेणैः
चतुर्थी
ऋष्टिषेणाय
ऋष्टिषेणाभ्याम्
ऋष्टिषेणेभ्यः
पञ्चमी
ऋष्टिषेणात् / ऋष्टिषेणाद्
ऋष्टिषेणाभ्याम्
ऋष्टिषेणेभ्यः
षष्ठी
ऋष्टिषेणस्य
ऋष्टिषेणयोः
ऋष्टिषेणानाम्
सप्तमी
ऋष्टिषेणे
ऋष्टिषेणयोः
ऋष्टिषेणेषु