ऋषभ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऋषभः
ऋषभौ
ऋषभाः
सम्बोधन
ऋषभ
ऋषभौ
ऋषभाः
द्वितीया
ऋषभम्
ऋषभौ
ऋषभान्
तृतीया
ऋषभेण
ऋषभाभ्याम्
ऋषभैः
चतुर्थी
ऋषभाय
ऋषभाभ्याम्
ऋषभेभ्यः
पञ्चमी
ऋषभात् / ऋषभाद्
ऋषभाभ्याम्
ऋषभेभ्यः
षष्ठी
ऋषभस्य
ऋषभयोः
ऋषभाणाम्
सप्तमी
ऋषभे
ऋषभयोः
ऋषभेषु
 
एक
द्वि
बहु
प्रथमा
ऋषभः
ऋषभौ
ऋषभाः
सम्बोधन
ऋषभ
ऋषभौ
ऋषभाः
द्वितीया
ऋषभम्
ऋषभौ
ऋषभान्
तृतीया
ऋषभेण
ऋषभाभ्याम्
ऋषभैः
चतुर्थी
ऋषभाय
ऋषभाभ्याम्
ऋषभेभ्यः
पञ्चमी
ऋषभात् / ऋषभाद्
ऋषभाभ्याम्
ऋषभेभ्यः
षष्ठी
ऋषभस्य
ऋषभयोः
ऋषभाणाम्
सप्तमी
ऋषभे
ऋषभयोः
ऋषभेषु