ऋम्फ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऋम्फः
ऋम्फौ
ऋम्फाः
सम्बोधन
ऋम्फ
ऋम्फौ
ऋम्फाः
द्वितीया
ऋम्फम्
ऋम्फौ
ऋम्फान्
तृतीया
ऋम्फेण
ऋम्फाभ्याम्
ऋम्फैः
चतुर्थी
ऋम्फाय
ऋम्फाभ्याम्
ऋम्फेभ्यः
पञ्चमी
ऋम्फात् / ऋम्फाद्
ऋम्फाभ्याम्
ऋम्फेभ्यः
षष्ठी
ऋम्फस्य
ऋम्फयोः
ऋम्फाणाम्
सप्तमी
ऋम्फे
ऋम्फयोः
ऋम्फेषु
 
एक
द्वि
बहु
प्रथमा
ऋम्फः
ऋम्फौ
ऋम्फाः
सम्बोधन
ऋम्फ
ऋम्फौ
ऋम्फाः
द्वितीया
ऋम्फम्
ऋम्फौ
ऋम्फान्
तृतीया
ऋम्फेण
ऋम्फाभ्याम्
ऋम्फैः
चतुर्थी
ऋम्फाय
ऋम्फाभ्याम्
ऋम्फेभ्यः
पञ्चमी
ऋम्फात् / ऋम्फाद्
ऋम्फाभ्याम्
ऋम्फेभ्यः
षष्ठी
ऋम्फस्य
ऋम्फयोः
ऋम्फाणाम्
सप्तमी
ऋम्फे
ऋम्फयोः
ऋम्फेषु


अन्याः